Declension table of ?āṭhivas

Deva

MasculineSingularDualPlural
Nominativeāṭhivān āṭhivāṃsau āṭhivāṃsaḥ
Vocativeāṭhivan āṭhivāṃsau āṭhivāṃsaḥ
Accusativeāṭhivāṃsam āṭhivāṃsau āṭhuṣaḥ
Instrumentalāṭhuṣā āṭhivadbhyām āṭhivadbhiḥ
Dativeāṭhuṣe āṭhivadbhyām āṭhivadbhyaḥ
Ablativeāṭhuṣaḥ āṭhivadbhyām āṭhivadbhyaḥ
Genitiveāṭhuṣaḥ āṭhuṣoḥ āṭhuṣām
Locativeāṭhuṣi āṭhuṣoḥ āṭhivatsu

Compound āṭhivat -

Adverb -āṭhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria