Declension table of ?āṭhāna

Deva

NeuterSingularDualPlural
Nominativeāṭhānam āṭhāne āṭhānāni
Vocativeāṭhāna āṭhāne āṭhānāni
Accusativeāṭhānam āṭhāne āṭhānāni
Instrumentalāṭhānena āṭhānābhyām āṭhānaiḥ
Dativeāṭhānāya āṭhānābhyām āṭhānebhyaḥ
Ablativeāṭhānāt āṭhānābhyām āṭhānebhyaḥ
Genitiveāṭhānasya āṭhānayoḥ āṭhānānām
Locativeāṭhāne āṭhānayoḥ āṭhāneṣu

Compound āṭhāna -

Adverb -āṭhānam -āṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria