Declension table of ?āṣya

Deva

NeuterSingularDualPlural
Nominativeāṣyam āṣye āṣyāṇi
Vocativeāṣya āṣye āṣyāṇi
Accusativeāṣyam āṣye āṣyāṇi
Instrumentalāṣyeṇa āṣyābhyām āṣyaiḥ
Dativeāṣyāya āṣyābhyām āṣyebhyaḥ
Ablativeāṣyāt āṣyābhyām āṣyebhyaḥ
Genitiveāṣyasya āṣyayoḥ āṣyāṇām
Locativeāṣye āṣyayoḥ āṣyeṣu

Compound āṣya -

Adverb -āṣyam -āṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria