Declension table of āṣāḍhapura

Deva

NeuterSingularDualPlural
Nominativeāṣāḍhapuram āṣāḍhapure āṣāḍhapurāṇi
Vocativeāṣāḍhapura āṣāḍhapure āṣāḍhapurāṇi
Accusativeāṣāḍhapuram āṣāḍhapure āṣāḍhapurāṇi
Instrumentalāṣāḍhapureṇa āṣāḍhapurābhyām āṣāḍhapuraiḥ
Dativeāṣāḍhapurāya āṣāḍhapurābhyām āṣāḍhapurebhyaḥ
Ablativeāṣāḍhapurāt āṣāḍhapurābhyām āṣāḍhapurebhyaḥ
Genitiveāṣāḍhapurasya āṣāḍhapurayoḥ āṣāḍhapurāṇām
Locativeāṣāḍhapure āṣāḍhapurayoḥ āṣāḍhapureṣu

Compound āṣāḍhapura -

Adverb -āṣāḍhapuram -āṣāḍhapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria