Declension table of ?āṇya

Deva

MasculineSingularDualPlural
Nominativeāṇyaḥ āṇyau āṇyāḥ
Vocativeāṇya āṇyau āṇyāḥ
Accusativeāṇyam āṇyau āṇyān
Instrumentalāṇyena āṇyābhyām āṇyaiḥ āṇyebhiḥ
Dativeāṇyāya āṇyābhyām āṇyebhyaḥ
Ablativeāṇyāt āṇyābhyām āṇyebhyaḥ
Genitiveāṇyasya āṇyayoḥ āṇyānām
Locativeāṇye āṇyayoḥ āṇyeṣu

Compound āṇya -

Adverb -āṇyam -āṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria