Declension table of ?āṇuṣī

Deva

FeminineSingularDualPlural
Nominativeāṇuṣī āṇuṣyau āṇuṣyaḥ
Vocativeāṇuṣi āṇuṣyau āṇuṣyaḥ
Accusativeāṇuṣīm āṇuṣyau āṇuṣīḥ
Instrumentalāṇuṣyā āṇuṣībhyām āṇuṣībhiḥ
Dativeāṇuṣyai āṇuṣībhyām āṇuṣībhyaḥ
Ablativeāṇuṣyāḥ āṇuṣībhyām āṇuṣībhyaḥ
Genitiveāṇuṣyāḥ āṇuṣyoḥ āṇuṣīṇām
Locativeāṇuṣyām āṇuṣyoḥ āṇuṣīṣu

Compound āṇuṣi - āṇuṣī -

Adverb -āṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria