Declension table of ?āṇavā

Deva

FeminineSingularDualPlural
Nominativeāṇavā āṇave āṇavāḥ
Vocativeāṇave āṇave āṇavāḥ
Accusativeāṇavām āṇave āṇavāḥ
Instrumentalāṇavayā āṇavābhyām āṇavābhiḥ
Dativeāṇavāyai āṇavābhyām āṇavābhyaḥ
Ablativeāṇavāyāḥ āṇavābhyām āṇavābhyaḥ
Genitiveāṇavāyāḥ āṇavayoḥ āṇavānām
Locativeāṇavāyām āṇavayoḥ āṇavāsu

Adverb -āṇavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria