Declension table of ?āṇāna

Deva

NeuterSingularDualPlural
Nominativeāṇānam āṇāne āṇānāni
Vocativeāṇāna āṇāne āṇānāni
Accusativeāṇānam āṇāne āṇānāni
Instrumentalāṇānena āṇānābhyām āṇānaiḥ
Dativeāṇānāya āṇānābhyām āṇānebhyaḥ
Ablativeāṇānāt āṇānābhyām āṇānebhyaḥ
Genitiveāṇānasya āṇānayoḥ āṇānānām
Locativeāṇāne āṇānayoḥ āṇāneṣu

Compound āṇāna -

Adverb -āṇānam -āṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria