Declension table of ?āṇāna

Deva

MasculineSingularDualPlural
Nominativeāṇānaḥ āṇānau āṇānāḥ
Vocativeāṇāna āṇānau āṇānāḥ
Accusativeāṇānam āṇānau āṇānān
Instrumentalāṇānena āṇānābhyām āṇānaiḥ āṇānebhiḥ
Dativeāṇānāya āṇānābhyām āṇānebhyaḥ
Ablativeāṇānāt āṇānābhyām āṇānebhyaḥ
Genitiveāṇānasya āṇānayoḥ āṇānānām
Locativeāṇāne āṇānayoḥ āṇāneṣu

Compound āṇāna -

Adverb -āṇānam -āṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria