Declension table of ?āṇḍīka

Deva

MasculineSingularDualPlural
Nominativeāṇḍīkaḥ āṇḍīkau āṇḍīkāḥ
Vocativeāṇḍīka āṇḍīkau āṇḍīkāḥ
Accusativeāṇḍīkam āṇḍīkau āṇḍīkān
Instrumentalāṇḍīkena āṇḍīkābhyām āṇḍīkaiḥ āṇḍīkebhiḥ
Dativeāṇḍīkāya āṇḍīkābhyām āṇḍīkebhyaḥ
Ablativeāṇḍīkāt āṇḍīkābhyām āṇḍīkebhyaḥ
Genitiveāṇḍīkasya āṇḍīkayoḥ āṇḍīkānām
Locativeāṇḍīke āṇḍīkayoḥ āṇḍīkeṣu

Compound āṇḍīka -

Adverb -āṇḍīkam -āṇḍīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria