Declension table of ?āḍī

Deva

FeminineSingularDualPlural
Nominativeāḍī āḍyau āḍyaḥ
Vocativeāḍi āḍyau āḍyaḥ
Accusativeāḍīm āḍyau āḍīḥ
Instrumentalāḍyā āḍībhyām āḍībhiḥ
Dativeāḍyai āḍībhyām āḍībhyaḥ
Ablativeāḍyāḥ āḍībhyām āḍībhyaḥ
Genitiveāḍyāḥ āḍyoḥ āḍīnām
Locativeāḍyām āḍyoḥ āḍīṣu

Compound āḍi - āḍī -

Adverb -āḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria