Declension table of ?āḍhyavāta

Deva

MasculineSingularDualPlural
Nominativeāḍhyavātaḥ āḍhyavātau āḍhyavātāḥ
Vocativeāḍhyavāta āḍhyavātau āḍhyavātāḥ
Accusativeāḍhyavātam āḍhyavātau āḍhyavātān
Instrumentalāḍhyavātena āḍhyavātābhyām āḍhyavātaiḥ āḍhyavātebhiḥ
Dativeāḍhyavātāya āḍhyavātābhyām āḍhyavātebhyaḥ
Ablativeāḍhyavātāt āḍhyavātābhyām āḍhyavātebhyaḥ
Genitiveāḍhyavātasya āḍhyavātayoḥ āḍhyavātānām
Locativeāḍhyavāte āḍhyavātayoḥ āḍhyavāteṣu

Compound āḍhyavāta -

Adverb -āḍhyavātam -āḍhyavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria