Declension table of āḍhyatama

Deva

MasculineSingularDualPlural
Nominativeāḍhyatamaḥ āḍhyatamau āḍhyatamāḥ
Vocativeāḍhyatama āḍhyatamau āḍhyatamāḥ
Accusativeāḍhyatamam āḍhyatamau āḍhyatamān
Instrumentalāḍhyatamena āḍhyatamābhyām āḍhyatamaiḥ āḍhyatamebhiḥ
Dativeāḍhyatamāya āḍhyatamābhyām āḍhyatamebhyaḥ
Ablativeāḍhyatamāt āḍhyatamābhyām āḍhyatamebhyaḥ
Genitiveāḍhyatamasya āḍhyatamayoḥ āḍhyatamānām
Locativeāḍhyatame āḍhyatamayoḥ āḍhyatameṣu

Compound āḍhyatama -

Adverb -āḍhyatamam -āḍhyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria