सुबन्तावली ?आढ्यम्भावुक

Roma

पुमान्एकद्विबहु
प्रथमाआढ्यम्भावुकः आढ्यम्भावुकौ आढ्यम्भावुकाः
सम्बोधनम्आढ्यम्भावुक आढ्यम्भावुकौ आढ्यम्भावुकाः
द्वितीयाआढ्यम्भावुकम् आढ्यम्भावुकौ आढ्यम्भावुकान्
तृतीयाआढ्यम्भावुकेन आढ्यम्भावुकाभ्याम् आढ्यम्भावुकैः आढ्यम्भावुकेभिः
चतुर्थीआढ्यम्भावुकाय आढ्यम्भावुकाभ्याम् आढ्यम्भावुकेभ्यः
पञ्चमीआढ्यम्भावुकात् आढ्यम्भावुकाभ्याम् आढ्यम्भावुकेभ्यः
षष्ठीआढ्यम्भावुकस्य आढ्यम्भावुकयोः आढ्यम्भावुकानाम्
सप्तमीआढ्यम्भावुके आढ्यम्भावुकयोः आढ्यम्भावुकेषु

समास आढ्यम्भावुक

अव्यय ॰आढ्यम्भावुकम् ॰आढ्यम्भावुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria