Declension table of ?āḍhyacara

Deva

NeuterSingularDualPlural
Nominativeāḍhyacaram āḍhyacare āḍhyacarāṇi
Vocativeāḍhyacara āḍhyacare āḍhyacarāṇi
Accusativeāḍhyacaram āḍhyacare āḍhyacarāṇi
Instrumentalāḍhyacareṇa āḍhyacarābhyām āḍhyacaraiḥ
Dativeāḍhyacarāya āḍhyacarābhyām āḍhyacarebhyaḥ
Ablativeāḍhyacarāt āḍhyacarābhyām āḍhyacarebhyaḥ
Genitiveāḍhyacarasya āḍhyacarayoḥ āḍhyacarāṇām
Locativeāḍhyacare āḍhyacarayoḥ āḍhyacareṣu

Compound āḍhyacara -

Adverb -āḍhyacaram -āḍhyacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria