सुबन्तावली ?आढ्यम्भवा

Roma

स्त्रीएकद्विबहु
प्रथमाआढ्यम्भवा आढ्यम्भवे आढ्यम्भवाः
सम्बोधनम्आढ्यम्भवे आढ्यम्भवे आढ्यम्भवाः
द्वितीयाआढ्यम्भवाम् आढ्यम्भवे आढ्यम्भवाः
तृतीयाआढ्यम्भवया आढ्यम्भवाभ्याम् आढ्यम्भवाभिः
चतुर्थीआढ्यम्भवायै आढ्यम्भवाभ्याम् आढ्यम्भवाभ्यः
पञ्चमीआढ्यम्भवायाः आढ्यम्भवाभ्याम् आढ्यम्भवाभ्यः
षष्ठीआढ्यम्भवायाः आढ्यम्भवयोः आढ्यम्भवानाम्
सप्तमीआढ्यम्भवायाम् आढ्यम्भवयोः आढ्यम्भवासु

अव्यय ॰आढ्यम्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria