Declension table of ?āḍhakī

Deva

FeminineSingularDualPlural
Nominativeāḍhakī āḍhakyau āḍhakyaḥ
Vocativeāḍhaki āḍhakyau āḍhakyaḥ
Accusativeāḍhakīm āḍhakyau āḍhakīḥ
Instrumentalāḍhakyā āḍhakībhyām āḍhakībhiḥ
Dativeāḍhakyai āḍhakībhyām āḍhakībhyaḥ
Ablativeāḍhakyāḥ āḍhakībhyām āḍhakībhyaḥ
Genitiveāḍhakyāḥ āḍhakyoḥ āḍhakīnām
Locativeāḍhakyām āḍhakyoḥ āḍhakīṣu

Compound āḍhaki - āḍhakī -

Adverb -āḍhaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria