सुबन्तावली ?आढकजम्बुक

Roma

पुमान्एकद्विबहु
प्रथमाआढकजम्बुकः आढकजम्बुकौ आढकजम्बुकाः
सम्बोधनम्आढकजम्बुक आढकजम्बुकौ आढकजम्बुकाः
द्वितीयाआढकजम्बुकम् आढकजम्बुकौ आढकजम्बुकान्
तृतीयाआढकजम्बुकेन आढकजम्बुकाभ्याम् आढकजम्बुकैः आढकजम्बुकेभिः
चतुर्थीआढकजम्बुकाय आढकजम्बुकाभ्याम् आढकजम्बुकेभ्यः
पञ्चमीआढकजम्बुकात् आढकजम्बुकाभ्याम् आढकजम्बुकेभ्यः
षष्ठीआढकजम्बुकस्य आढकजम्बुकयोः आढकजम्बुकानाम्
सप्तमीआढकजम्बुके आढकजम्बुकयोः आढकजम्बुकेषु

समास आढकजम्बुक

अव्यय ॰आढकजम्बुकम् ॰आढकजम्बुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria