Declension table of ?aṭitavya

Deva

NeuterSingularDualPlural
Nominativeaṭitavyam aṭitavye aṭitavyāni
Vocativeaṭitavya aṭitavye aṭitavyāni
Accusativeaṭitavyam aṭitavye aṭitavyāni
Instrumentalaṭitavyena aṭitavyābhyām aṭitavyaiḥ
Dativeaṭitavyāya aṭitavyābhyām aṭitavyebhyaḥ
Ablativeaṭitavyāt aṭitavyābhyām aṭitavyebhyaḥ
Genitiveaṭitavyasya aṭitavyayoḥ aṭitavyānām
Locativeaṭitavye aṭitavyayoḥ aṭitavyeṣu

Compound aṭitavya -

Adverb -aṭitavyam -aṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria