Declension table of ?aṭitavya

Deva

MasculineSingularDualPlural
Nominativeaṭitavyaḥ aṭitavyau aṭitavyāḥ
Vocativeaṭitavya aṭitavyau aṭitavyāḥ
Accusativeaṭitavyam aṭitavyau aṭitavyān
Instrumentalaṭitavyena aṭitavyābhyām aṭitavyaiḥ aṭitavyebhiḥ
Dativeaṭitavyāya aṭitavyābhyām aṭitavyebhyaḥ
Ablativeaṭitavyāt aṭitavyābhyām aṭitavyebhyaḥ
Genitiveaṭitavyasya aṭitavyayoḥ aṭitavyānām
Locativeaṭitavye aṭitavyayoḥ aṭitavyeṣu

Compound aṭitavya -

Adverb -aṭitavyam -aṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria