Declension table of ?aṭita

Deva

MasculineSingularDualPlural
Nominativeaṭitaḥ aṭitau aṭitāḥ
Vocativeaṭita aṭitau aṭitāḥ
Accusativeaṭitam aṭitau aṭitān
Instrumentalaṭitena aṭitābhyām aṭitaiḥ aṭitebhiḥ
Dativeaṭitāya aṭitābhyām aṭitebhyaḥ
Ablativeaṭitāt aṭitābhyām aṭitebhyaḥ
Genitiveaṭitasya aṭitayoḥ aṭitānām
Locativeaṭite aṭitayoḥ aṭiteṣu

Compound aṭita -

Adverb -aṭitam -aṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria