Declension table of ?aṭiṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṭiṭiṣyat aṭiṭiṣyantī aṭiṭiṣyatī aṭiṭiṣyanti
Vocativeaṭiṭiṣyat aṭiṭiṣyantī aṭiṭiṣyatī aṭiṭiṣyanti
Accusativeaṭiṭiṣyat aṭiṭiṣyantī aṭiṭiṣyatī aṭiṭiṣyanti
Instrumentalaṭiṭiṣyatā aṭiṭiṣyadbhyām aṭiṭiṣyadbhiḥ
Dativeaṭiṭiṣyate aṭiṭiṣyadbhyām aṭiṭiṣyadbhyaḥ
Ablativeaṭiṭiṣyataḥ aṭiṭiṣyadbhyām aṭiṭiṣyadbhyaḥ
Genitiveaṭiṭiṣyataḥ aṭiṭiṣyatoḥ aṭiṭiṣyatām
Locativeaṭiṭiṣyati aṭiṭiṣyatoḥ aṭiṭiṣyatsu

Adverb -aṭiṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria