Declension table of ?aṭiṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṭiṭiṣyan aṭiṭiṣyantau aṭiṭiṣyantaḥ
Vocativeaṭiṭiṣyan aṭiṭiṣyantau aṭiṭiṣyantaḥ
Accusativeaṭiṭiṣyantam aṭiṭiṣyantau aṭiṭiṣyataḥ
Instrumentalaṭiṭiṣyatā aṭiṭiṣyadbhyām aṭiṭiṣyadbhiḥ
Dativeaṭiṭiṣyate aṭiṭiṣyadbhyām aṭiṭiṣyadbhyaḥ
Ablativeaṭiṭiṣyataḥ aṭiṭiṣyadbhyām aṭiṭiṣyadbhyaḥ
Genitiveaṭiṭiṣyataḥ aṭiṭiṣyatoḥ aṭiṭiṣyatām
Locativeaṭiṭiṣyati aṭiṭiṣyatoḥ aṭiṭiṣyatsu

Compound aṭiṭiṣyat -

Adverb -aṭiṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria