सुबन्तावली ?अटिटिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअटिटिष्यन्ती अटिटिष्यन्त्यौ अटिटिष्यन्त्यः
सम्बोधनम्अटिटिष्यन्ति अटिटिष्यन्त्यौ अटिटिष्यन्त्यः
द्वितीयाअटिटिष्यन्तीम् अटिटिष्यन्त्यौ अटिटिष्यन्तीः
तृतीयाअटिटिष्यन्त्या अटिटिष्यन्तीभ्याम् अटिटिष्यन्तीभिः
चतुर्थीअटिटिष्यन्त्यै अटिटिष्यन्तीभ्याम् अटिटिष्यन्तीभ्यः
पञ्चमीअटिटिष्यन्त्याः अटिटिष्यन्तीभ्याम् अटिटिष्यन्तीभ्यः
षष्ठीअटिटिष्यन्त्याः अटिटिष्यन्त्योः अटिटिष्यन्तीनाम्
सप्तमीअटिटिष्यन्त्याम् अटिटिष्यन्त्योः अटिटिष्यन्तीषु

समास अटिटिष्यन्ति अटिटिष्यन्ती

अव्यय ॰अटिटिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria