Declension table of ?aṭiṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaṭiṭiṣyamāṇam aṭiṭiṣyamāṇe aṭiṭiṣyamāṇāni
Vocativeaṭiṭiṣyamāṇa aṭiṭiṣyamāṇe aṭiṭiṣyamāṇāni
Accusativeaṭiṭiṣyamāṇam aṭiṭiṣyamāṇe aṭiṭiṣyamāṇāni
Instrumentalaṭiṭiṣyamāṇena aṭiṭiṣyamāṇābhyām aṭiṭiṣyamāṇaiḥ
Dativeaṭiṭiṣyamāṇāya aṭiṭiṣyamāṇābhyām aṭiṭiṣyamāṇebhyaḥ
Ablativeaṭiṭiṣyamāṇāt aṭiṭiṣyamāṇābhyām aṭiṭiṣyamāṇebhyaḥ
Genitiveaṭiṭiṣyamāṇasya aṭiṭiṣyamāṇayoḥ aṭiṭiṣyamāṇānām
Locativeaṭiṭiṣyamāṇe aṭiṭiṣyamāṇayoḥ aṭiṭiṣyamāṇeṣu

Compound aṭiṭiṣyamāṇa -

Adverb -aṭiṭiṣyamāṇam -aṭiṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria