Declension table of ?aṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeaṭhyamānaḥ aṭhyamānau aṭhyamānāḥ
Vocativeaṭhyamāna aṭhyamānau aṭhyamānāḥ
Accusativeaṭhyamānam aṭhyamānau aṭhyamānān
Instrumentalaṭhyamānena aṭhyamānābhyām aṭhyamānaiḥ aṭhyamānebhiḥ
Dativeaṭhyamānāya aṭhyamānābhyām aṭhyamānebhyaḥ
Ablativeaṭhyamānāt aṭhyamānābhyām aṭhyamānebhyaḥ
Genitiveaṭhyamānasya aṭhyamānayoḥ aṭhyamānānām
Locativeaṭhyamāne aṭhyamānayoḥ aṭhyamāneṣu

Compound aṭhyamāna -

Adverb -aṭhyamānam -aṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria