Declension table of ?aṭhiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṭhiṣyat aṭhiṣyantī aṭhiṣyatī aṭhiṣyanti
Vocativeaṭhiṣyat aṭhiṣyantī aṭhiṣyatī aṭhiṣyanti
Accusativeaṭhiṣyat aṭhiṣyantī aṭhiṣyatī aṭhiṣyanti
Instrumentalaṭhiṣyatā aṭhiṣyadbhyām aṭhiṣyadbhiḥ
Dativeaṭhiṣyate aṭhiṣyadbhyām aṭhiṣyadbhyaḥ
Ablativeaṭhiṣyataḥ aṭhiṣyadbhyām aṭhiṣyadbhyaḥ
Genitiveaṭhiṣyataḥ aṭhiṣyatoḥ aṭhiṣyatām
Locativeaṭhiṣyati aṭhiṣyatoḥ aṭhiṣyatsu

Adverb -aṭhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria