Declension table of ?aṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṭhiṣyantī aṭhiṣyantyau aṭhiṣyantyaḥ
Vocativeaṭhiṣyanti aṭhiṣyantyau aṭhiṣyantyaḥ
Accusativeaṭhiṣyantīm aṭhiṣyantyau aṭhiṣyantīḥ
Instrumentalaṭhiṣyantyā aṭhiṣyantībhyām aṭhiṣyantībhiḥ
Dativeaṭhiṣyantyai aṭhiṣyantībhyām aṭhiṣyantībhyaḥ
Ablativeaṭhiṣyantyāḥ aṭhiṣyantībhyām aṭhiṣyantībhyaḥ
Genitiveaṭhiṣyantyāḥ aṭhiṣyantyoḥ aṭhiṣyantīnām
Locativeaṭhiṣyantyām aṭhiṣyantyoḥ aṭhiṣyantīṣu

Compound aṭhiṣyanti - aṭhiṣyantī -

Adverb -aṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria