Declension table of ?aṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaṭhiṣyamāṇaḥ aṭhiṣyamāṇau aṭhiṣyamāṇāḥ
Vocativeaṭhiṣyamāṇa aṭhiṣyamāṇau aṭhiṣyamāṇāḥ
Accusativeaṭhiṣyamāṇam aṭhiṣyamāṇau aṭhiṣyamāṇān
Instrumentalaṭhiṣyamāṇena aṭhiṣyamāṇābhyām aṭhiṣyamāṇaiḥ aṭhiṣyamāṇebhiḥ
Dativeaṭhiṣyamāṇāya aṭhiṣyamāṇābhyām aṭhiṣyamāṇebhyaḥ
Ablativeaṭhiṣyamāṇāt aṭhiṣyamāṇābhyām aṭhiṣyamāṇebhyaḥ
Genitiveaṭhiṣyamāṇasya aṭhiṣyamāṇayoḥ aṭhiṣyamāṇānām
Locativeaṭhiṣyamāṇe aṭhiṣyamāṇayoḥ aṭhiṣyamāṇeṣu

Compound aṭhiṣyamāṇa -

Adverb -aṭhiṣyamāṇam -aṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria