सुबन्तावली ?अठत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअठत् अठन्ती अठती अठन्ति
सम्बोधनम्अठत् अठन्ती अठती अठन्ति
द्वितीयाअठत् अठन्ती अठती अठन्ति
तृतीयाअठता अठद्भ्याम् अठद्भिः
चतुर्थीअठते अठद्भ्याम् अठद्भ्यः
पञ्चमीअठतः अठद्भ्याम् अठद्भ्यः
षष्ठीअठतः अठतोः अठताम्
सप्तमीअठति अठतोः अठत्सु

अव्यय ॰अठतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria