Declension table of ?aṭhanīya

Deva

NeuterSingularDualPlural
Nominativeaṭhanīyam aṭhanīye aṭhanīyāni
Vocativeaṭhanīya aṭhanīye aṭhanīyāni
Accusativeaṭhanīyam aṭhanīye aṭhanīyāni
Instrumentalaṭhanīyena aṭhanīyābhyām aṭhanīyaiḥ
Dativeaṭhanīyāya aṭhanīyābhyām aṭhanīyebhyaḥ
Ablativeaṭhanīyāt aṭhanīyābhyām aṭhanīyebhyaḥ
Genitiveaṭhanīyasya aṭhanīyayoḥ aṭhanīyānām
Locativeaṭhanīye aṭhanīyayoḥ aṭhanīyeṣu

Compound aṭhanīya -

Adverb -aṭhanīyam -aṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria