Declension table of ?aṭhamāna

Deva

NeuterSingularDualPlural
Nominativeaṭhamānam aṭhamāne aṭhamānāni
Vocativeaṭhamāna aṭhamāne aṭhamānāni
Accusativeaṭhamānam aṭhamāne aṭhamānāni
Instrumentalaṭhamānena aṭhamānābhyām aṭhamānaiḥ
Dativeaṭhamānāya aṭhamānābhyām aṭhamānebhyaḥ
Ablativeaṭhamānāt aṭhamānābhyām aṭhamānebhyaḥ
Genitiveaṭhamānasya aṭhamānayoḥ aṭhamānānām
Locativeaṭhamāne aṭhamānayoḥ aṭhamāneṣu

Compound aṭhamāna -

Adverb -aṭhamānam -aṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria