सुबन्तावली ?अठमान

Roma

पुमान्एकद्विबहु
प्रथमाअठमानः अठमानौ अठमानाः
सम्बोधनम्अठमान अठमानौ अठमानाः
द्वितीयाअठमानम् अठमानौ अठमानान्
तृतीयाअठमानेन अठमानाभ्याम् अठमानैः अठमानेभिः
चतुर्थीअठमानाय अठमानाभ्याम् अठमानेभ्यः
पञ्चमीअठमानात् अठमानाभ्याम् अठमानेभ्यः
षष्ठीअठमानस्य अठमानयोः अठमानानाम्
सप्तमीअठमाने अठमानयोः अठमानेषु

समास अठमान

अव्यय ॰अठमानम् ॰अठमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria