Declension table of aṭavī

Deva

FeminineSingularDualPlural
Nominativeaṭavī aṭavyau aṭavyaḥ
Vocativeaṭavi aṭavyau aṭavyaḥ
Accusativeaṭavīm aṭavyau aṭavīḥ
Instrumentalaṭavyā aṭavībhyām aṭavībhiḥ
Dativeaṭavyai aṭavībhyām aṭavībhyaḥ
Ablativeaṭavyāḥ aṭavībhyām aṭavībhyaḥ
Genitiveaṭavyāḥ aṭavyoḥ aṭavīnām
Locativeaṭavyām aṭavyoḥ aṭavīṣu

Compound aṭavi - aṭavī -

Adverb -aṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria