सुबन्तावली ?अटरूष

Roma

पुमान्एकद्विबहु
प्रथमाअटरूषः अटरूषौ अटरूषाः
सम्बोधनम्अटरूष अटरूषौ अटरूषाः
द्वितीयाअटरूषम् अटरूषौ अटरूषान्
तृतीयाअटरूषेण अटरूषाभ्याम् अटरूषैः अटरूषेभिः
चतुर्थीअटरूषाय अटरूषाभ्याम् अटरूषेभ्यः
पञ्चमीअटरूषात् अटरूषाभ्याम् अटरूषेभ्यः
षष्ठीअटरूषस्य अटरूषयोः अटरूषाणाम्
सप्तमीअटरूषे अटरूषयोः अटरूषेषु

समास अटरूष

अव्यय ॰अटरूषम् ॰अटरूषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria