Declension table of ?aṭantī

Deva

FeminineSingularDualPlural
Nominativeaṭantī aṭantyau aṭantyaḥ
Vocativeaṭanti aṭantyau aṭantyaḥ
Accusativeaṭantīm aṭantyau aṭantīḥ
Instrumentalaṭantyā aṭantībhyām aṭantībhiḥ
Dativeaṭantyai aṭantībhyām aṭantībhyaḥ
Ablativeaṭantyāḥ aṭantībhyām aṭantībhyaḥ
Genitiveaṭantyāḥ aṭantyoḥ aṭantīnām
Locativeaṭantyām aṭantyoḥ aṭantīṣu

Compound aṭanti - aṭantī -

Adverb -aṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria