Declension table of ?aṭanīyā

Deva

FeminineSingularDualPlural
Nominativeaṭanīyā aṭanīye aṭanīyāḥ
Vocativeaṭanīye aṭanīye aṭanīyāḥ
Accusativeaṭanīyām aṭanīye aṭanīyāḥ
Instrumentalaṭanīyayā aṭanīyābhyām aṭanīyābhiḥ
Dativeaṭanīyāyai aṭanīyābhyām aṭanīyābhyaḥ
Ablativeaṭanīyāyāḥ aṭanīyābhyām aṭanīyābhyaḥ
Genitiveaṭanīyāyāḥ aṭanīyayoḥ aṭanīyānām
Locativeaṭanīyāyām aṭanīyayoḥ aṭanīyāsu

Adverb -aṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria