Declension table of aṭanī

Deva

FeminineSingularDualPlural
Nominativeaṭanī aṭanyau aṭanyaḥ
Vocativeaṭani aṭanyau aṭanyaḥ
Accusativeaṭanīm aṭanyau aṭanīḥ
Instrumentalaṭanyā aṭanībhyām aṭanībhiḥ
Dativeaṭanyai aṭanībhyām aṭanībhyaḥ
Ablativeaṭanyāḥ aṭanībhyām aṭanībhyaḥ
Genitiveaṭanyāḥ aṭanyoḥ aṭanīnām
Locativeaṭanyām aṭanyoḥ aṭanīṣu

Compound aṭani - aṭanī -

Adverb -aṭani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria