सुबन्तावली ?अटनि

Roma

स्त्रीएकद्विबहु
प्रथमाअटनिः अटनी अटनयः
सम्बोधनम्अटने अटनी अटनयः
द्वितीयाअटनिम् अटनी अटनीः
तृतीयाअटन्या अटनिभ्याम् अटनिभिः
चतुर्थीअटन्यै अटनये अटनिभ्याम् अटनिभ्यः
पञ्चमीअटन्याः अटनेः अटनिभ्याम् अटनिभ्यः
षष्ठीअटन्याः अटनेः अटन्योः अटनीनाम्
सप्तमीअटन्याम् अटनौ अटन्योः अटनिषु

समास अटनि

अव्यय ॰अटनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria