सुबन्तावली ?अटमान

Roma

पुमान्एकद्विबहु
प्रथमाअटमानः अटमानौ अटमानाः
सम्बोधनम्अटमान अटमानौ अटमानाः
द्वितीयाअटमानम् अटमानौ अटमानान्
तृतीयाअटमानेन अटमानाभ्याम् अटमानैः अटमानेभिः
चतुर्थीअटमानाय अटमानाभ्याम् अटमानेभ्यः
पञ्चमीअटमानात् अटमानाभ्याम् अटमानेभ्यः
षष्ठीअटमानस्य अटमानयोः अटमानानाम्
सप्तमीअटमाने अटमानयोः अटमानेषु

समास अटमान

अव्यय ॰अटमानम् ॰अटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria