Declension table of ?aṭṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaṭṭiṣyamāṇam aṭṭiṣyamāṇe aṭṭiṣyamāṇāni
Vocativeaṭṭiṣyamāṇa aṭṭiṣyamāṇe aṭṭiṣyamāṇāni
Accusativeaṭṭiṣyamāṇam aṭṭiṣyamāṇe aṭṭiṣyamāṇāni
Instrumentalaṭṭiṣyamāṇena aṭṭiṣyamāṇābhyām aṭṭiṣyamāṇaiḥ
Dativeaṭṭiṣyamāṇāya aṭṭiṣyamāṇābhyām aṭṭiṣyamāṇebhyaḥ
Ablativeaṭṭiṣyamāṇāt aṭṭiṣyamāṇābhyām aṭṭiṣyamāṇebhyaḥ
Genitiveaṭṭiṣyamāṇasya aṭṭiṣyamāṇayoḥ aṭṭiṣyamāṇānām
Locativeaṭṭiṣyamāṇe aṭṭiṣyamāṇayoḥ aṭṭiṣyamāṇeṣu

Compound aṭṭiṣyamāṇa -

Adverb -aṭṭiṣyamāṇam -aṭṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria