Declension table of ?aṭṭiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṭṭiṣyamāṇam | aṭṭiṣyamāṇe | aṭṭiṣyamāṇāni |
Vocative | aṭṭiṣyamāṇa | aṭṭiṣyamāṇe | aṭṭiṣyamāṇāni |
Accusative | aṭṭiṣyamāṇam | aṭṭiṣyamāṇe | aṭṭiṣyamāṇāni |
Instrumental | aṭṭiṣyamāṇena | aṭṭiṣyamāṇābhyām | aṭṭiṣyamāṇaiḥ |
Dative | aṭṭiṣyamāṇāya | aṭṭiṣyamāṇābhyām | aṭṭiṣyamāṇebhyaḥ |
Ablative | aṭṭiṣyamāṇāt | aṭṭiṣyamāṇābhyām | aṭṭiṣyamāṇebhyaḥ |
Genitive | aṭṭiṣyamāṇasya | aṭṭiṣyamāṇayoḥ | aṭṭiṣyamāṇānām |
Locative | aṭṭiṣyamāṇe | aṭṭiṣyamāṇayoḥ | aṭṭiṣyamāṇeṣu |