Declension table of ?aṭṭiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṭṭiṣyamāṇaḥ | aṭṭiṣyamāṇau | aṭṭiṣyamāṇāḥ |
Vocative | aṭṭiṣyamāṇa | aṭṭiṣyamāṇau | aṭṭiṣyamāṇāḥ |
Accusative | aṭṭiṣyamāṇam | aṭṭiṣyamāṇau | aṭṭiṣyamāṇān |
Instrumental | aṭṭiṣyamāṇena | aṭṭiṣyamāṇābhyām | aṭṭiṣyamāṇaiḥ aṭṭiṣyamāṇebhiḥ |
Dative | aṭṭiṣyamāṇāya | aṭṭiṣyamāṇābhyām | aṭṭiṣyamāṇebhyaḥ |
Ablative | aṭṭiṣyamāṇāt | aṭṭiṣyamāṇābhyām | aṭṭiṣyamāṇebhyaḥ |
Genitive | aṭṭiṣyamāṇasya | aṭṭiṣyamāṇayoḥ | aṭṭiṣyamāṇānām |
Locative | aṭṭiṣyamāṇe | aṭṭiṣyamāṇayoḥ | aṭṭiṣyamāṇeṣu |