Declension table of ?aṭṭhavatī

Deva

FeminineSingularDualPlural
Nominativeaṭṭhavatī aṭṭhavatyau aṭṭhavatyaḥ
Vocativeaṭṭhavati aṭṭhavatyau aṭṭhavatyaḥ
Accusativeaṭṭhavatīm aṭṭhavatyau aṭṭhavatīḥ
Instrumentalaṭṭhavatyā aṭṭhavatībhyām aṭṭhavatībhiḥ
Dativeaṭṭhavatyai aṭṭhavatībhyām aṭṭhavatībhyaḥ
Ablativeaṭṭhavatyāḥ aṭṭhavatībhyām aṭṭhavatībhyaḥ
Genitiveaṭṭhavatyāḥ aṭṭhavatyoḥ aṭṭhavatīnām
Locativeaṭṭhavatyām aṭṭhavatyoḥ aṭṭhavatīṣu

Compound aṭṭhavati - aṭṭhavatī -

Adverb -aṭṭhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria