Declension table of ?aṭṭhavat

Deva

MasculineSingularDualPlural
Nominativeaṭṭhavān aṭṭhavantau aṭṭhavantaḥ
Vocativeaṭṭhavan aṭṭhavantau aṭṭhavantaḥ
Accusativeaṭṭhavantam aṭṭhavantau aṭṭhavataḥ
Instrumentalaṭṭhavatā aṭṭhavadbhyām aṭṭhavadbhiḥ
Dativeaṭṭhavate aṭṭhavadbhyām aṭṭhavadbhyaḥ
Ablativeaṭṭhavataḥ aṭṭhavadbhyām aṭṭhavadbhyaḥ
Genitiveaṭṭhavataḥ aṭṭhavatoḥ aṭṭhavatām
Locativeaṭṭhavati aṭṭhavatoḥ aṭṭhavatsu

Compound aṭṭhavat -

Adverb -aṭṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria