Declension table of ?aṭṭha

Deva

NeuterSingularDualPlural
Nominativeaṭṭham aṭṭhe aṭṭhāni
Vocativeaṭṭha aṭṭhe aṭṭhāni
Accusativeaṭṭham aṭṭhe aṭṭhāni
Instrumentalaṭṭhena aṭṭhābhyām aṭṭhaiḥ
Dativeaṭṭhāya aṭṭhābhyām aṭṭhebhyaḥ
Ablativeaṭṭhāt aṭṭhābhyām aṭṭhebhyaḥ
Genitiveaṭṭhasya aṭṭhayoḥ aṭṭhānām
Locativeaṭṭhe aṭṭhayoḥ aṭṭheṣu

Compound aṭṭha -

Adverb -aṭṭham -aṭṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria