Declension table of aṭṭaśūlā

Deva

FeminineSingularDualPlural
Nominativeaṭṭaśūlā aṭṭaśūle aṭṭaśūlāḥ
Vocativeaṭṭaśūle aṭṭaśūle aṭṭaśūlāḥ
Accusativeaṭṭaśūlām aṭṭaśūle aṭṭaśūlāḥ
Instrumentalaṭṭaśūlayā aṭṭaśūlābhyām aṭṭaśūlābhiḥ
Dativeaṭṭaśūlāyai aṭṭaśūlābhyām aṭṭaśūlābhyaḥ
Ablativeaṭṭaśūlāyāḥ aṭṭaśūlābhyām aṭṭaśūlābhyaḥ
Genitiveaṭṭaśūlāyāḥ aṭṭaśūlayoḥ aṭṭaśūlānām
Locativeaṭṭaśūlāyām aṭṭaśūlayoḥ aṭṭaśūlāsu

Adverb -aṭṭaśūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria