सुबन्तावली ?अट्टयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअट्टयिष्यन्ती अट्टयिष्यन्त्यौ अट्टयिष्यन्त्यः
सम्बोधनम्अट्टयिष्यन्ति अट्टयिष्यन्त्यौ अट्टयिष्यन्त्यः
द्वितीयाअट्टयिष्यन्तीम् अट्टयिष्यन्त्यौ अट्टयिष्यन्तीः
तृतीयाअट्टयिष्यन्त्या अट्टयिष्यन्तीभ्याम् अट्टयिष्यन्तीभिः
चतुर्थीअट्टयिष्यन्त्यै अट्टयिष्यन्तीभ्याम् अट्टयिष्यन्तीभ्यः
पञ्चमीअट्टयिष्यन्त्याः अट्टयिष्यन्तीभ्याम् अट्टयिष्यन्तीभ्यः
षष्ठीअट्टयिष्यन्त्याः अट्टयिष्यन्त्योः अट्टयिष्यन्तीनाम्
सप्तमीअट्टयिष्यन्त्याम् अट्टयिष्यन्त्योः अट्टयिष्यन्तीषु

समास अट्टयिष्यन्ति अट्टयिष्यन्ती

अव्यय ॰अट्टयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria