Declension table of ?aṭṭatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṭṭan | aṭṭantau | aṭṭantaḥ |
Vocative | aṭṭan | aṭṭantau | aṭṭantaḥ |
Accusative | aṭṭantam | aṭṭantau | aṭṭataḥ |
Instrumental | aṭṭatā | aṭṭadbhyām | aṭṭadbhiḥ |
Dative | aṭṭate | aṭṭadbhyām | aṭṭadbhyaḥ |
Ablative | aṭṭataḥ | aṭṭadbhyām | aṭṭadbhyaḥ |
Genitive | aṭṭataḥ | aṭṭatoḥ | aṭṭatām |
Locative | aṭṭati | aṭṭatoḥ | aṭṭatsu |