Declension table of ?aṭṭat

Deva

MasculineSingularDualPlural
Nominativeaṭṭan aṭṭantau aṭṭantaḥ
Vocativeaṭṭan aṭṭantau aṭṭantaḥ
Accusativeaṭṭantam aṭṭantau aṭṭataḥ
Instrumentalaṭṭatā aṭṭadbhyām aṭṭadbhiḥ
Dativeaṭṭate aṭṭadbhyām aṭṭadbhyaḥ
Ablativeaṭṭataḥ aṭṭadbhyām aṭṭadbhyaḥ
Genitiveaṭṭataḥ aṭṭatoḥ aṭṭatām
Locativeaṭṭati aṭṭatoḥ aṭṭatsu

Compound aṭṭat -

Adverb -aṭṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria