सुबन्तावली ?अट्टहसित

Roma

नपुंसकम्एकद्विबहु
प्रथमाअट्टहसितम् अट्टहसिते अट्टहसितानि
सम्बोधनम्अट्टहसित अट्टहसिते अट्टहसितानि
द्वितीयाअट्टहसितम् अट्टहसिते अट्टहसितानि
तृतीयाअट्टहसितेन अट्टहसिताभ्याम् अट्टहसितैः
चतुर्थीअट्टहसिताय अट्टहसिताभ्याम् अट्टहसितेभ्यः
पञ्चमीअट्टहसितात् अट्टहसिताभ्याम् अट्टहसितेभ्यः
षष्ठीअट्टहसितस्य अट्टहसितयोः अट्टहसितानाम्
सप्तमीअट्टहसिते अट्टहसितयोः अट्टहसितेषु

समास अट्टहसित

अव्यय ॰अट्टहसितम् ॰अट्टहसितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria