Declension table of aṭṭahāsa

Deva

MasculineSingularDualPlural
Nominativeaṭṭahāsaḥ aṭṭahāsau aṭṭahāsāḥ
Vocativeaṭṭahāsa aṭṭahāsau aṭṭahāsāḥ
Accusativeaṭṭahāsam aṭṭahāsau aṭṭahāsān
Instrumentalaṭṭahāsena aṭṭahāsābhyām aṭṭahāsaiḥ aṭṭahāsebhiḥ
Dativeaṭṭahāsāya aṭṭahāsābhyām aṭṭahāsebhyaḥ
Ablativeaṭṭahāsāt aṭṭahāsābhyām aṭṭahāsebhyaḥ
Genitiveaṭṭahāsasya aṭṭahāsayoḥ aṭṭahāsānām
Locativeaṭṭahāse aṭṭahāsayoḥ aṭṭahāseṣu

Compound aṭṭahāsa -

Adverb -aṭṭahāsam -aṭṭahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria